B 180-17 Kalaśapūjanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 180/17
Title: Kalaśapūjanavidhi
Dimensions: 25 x 11.5 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/45
Remarks:
Reel No. B 180-17 Inventory No. 29065
Title Kalaśapūjanavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.5 cm
Folios 7
Lines per Folio 6
Foliation none
Place of Deposit NAK
Accession No. 3/45
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ ||
atha kalaśapūjanaṃ || ||
asya śrīguhyakālīśrīmadviśiṣṭāmṛtaratnakalaśasudhābhairavamahāmantrasya surābhāṇḍeśvaraṛṣiḥ || anuṣṭub chandhaḥ sudhābhairavo devatā || phreṃ va ha kṣa ma la vara yūṃ bījaṃ || sa va ha kṣa ma la vara yūṃ śaktiḥ || vhrīṃ kīlakaṃ || tatprasādena śrīguhyakālīpūjāphalaprātipūrvvakacaturvarggaphalaprāptyarthaṃ pūjāyāṃ viniyogaḥ || (exp. 3t1–3b1)
«End: »
... yogeśvari māhāmāye amṛtaṃ kuru kuru siñca siñca śukraśāpaṃ vimarddaya vimarddaya devadravyaṃ kuru kuru rakṣa rakṣa sudhādevi ājñāṃ pratipālaya pratipālaya huṃ huṃ huṃ namaḥ svāhā || || ityabhimantrya liṃgayonimatsyadhenukuṃbhapadmamudrāṃ pradarśya pūjayet || || phreṃ ma va lūṃ amṛtayogini gaṃdhapuṣpadhūpadīpanaivedyatāṃbulāni namaḥ || || iti || || (exp. 9:1–7)
«Colophon: »
iti kalaśapūjā || || (exp. 8t5–6)
Microfilm Details
Reel No. B 180/17
Date of Filming 16-01-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 14-09-2009
Bibliography