B 180-17 Kalaśapūjanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 180/17
Title: Kalaśapūjanavidhi
Dimensions: 25 x 11.5 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/45
Remarks:


Reel No. B 180-17 Inventory No. 29065

Title Kalaśapūjanavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.5 cm

Folios 7

Lines per Folio 6

Foliation none

Place of Deposit NAK

Accession No. 3/45

Manuscript Features

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ ||

atha kalaśapūjanaṃ || ||

asya śrīguhyakālīśrīmadviśiṣṭāmṛtaratnakalaśasudhābhairavamahāmantrasya surābhāṇḍeśvaraṛṣiḥ || anuṣṭub chandhaḥ sudhābhairavo devatā || phreṃ va ha kṣa ma la vara yūṃ bījaṃ || sa va ha kṣa ma la vara yūṃ śaktiḥ || vhrīṃ kīlakaṃ || tatprasādena śrīguhyakālīpūjāphalaprātipūrvvakacaturvarggaphalaprāptyarthaṃ pūjāyāṃ viniyogaḥ || (exp. 3t1–3b1)

«End: »

... yogeśvari māhāmāye amṛtaṃ kuru kuru siñca siñca śukraśāpaṃ vimarddaya vimarddaya devadravyaṃ kuru kuru rakṣa rakṣa sudhādevi ājñāṃ pratipālaya pratipālaya huṃ huṃ huṃ namaḥ svāhā || || ityabhimantrya liṃgayonimatsyadhenukuṃbhapadmamudrāṃ pradarśya pūjayet || || phreṃ ma va lūṃ amṛtayogini gaṃdhapuṣpadhūpadīpanaivedyatāṃbulāni namaḥ || || iti || || (exp. 9:1–7)

«Colophon: »

iti kalaśapūjā || || (exp. 8t5–6)

Microfilm Details

Reel No. B 180/17

Date of Filming 16-01-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 14-09-2009

Bibliography